A 277-2 Śivapurāṇa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 277/2
Title: Śivapurāṇa
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:


Reel No. A 277-2 Inventory No.: New

Title Śivapurāṇa

Author attributed to Vyāsa

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 36.3 x 8.0 cm

Folios 134

Lines per Folio 7

Foliation figures in the middle of the right-hand margin on the verso

Illustrations

Place of Deposit NAK

Accession No. 1/929

Manuscript Features

Excerpts

Beginning

❖ oṃ namo nārāyaṇāya ||

prapadye devam īśānaṃ sarvvajñam aparājitaṃ |

sambhavaṃ sarvvabhūtānām anādiṃ sarvvatomukhaṃ ||

vedādau yaḥ suraḥ proktaḥ oṃkārākhyo maheśvaraḥ |

sṛjate sarvvabhūtānāṃ pañcamūrttiḥ sadāśivaḥ ||

sāṃkhyānāṃ paramaṃ yogaṃ vrataṃ pāśupatan tathā |

sarvvajñānasya karttāram ādidevam umāpatiṃ ||

sṛjate bhagavān devo mūrttitrayavikārajām |

rakṣaṇārthaṃ sajaṃtūnāṃ tridhātmānaṃ sṛjatyajaḥ || (fol. 1v1–3)

End

jñānaśaktyā smṛtiṃ prāpya brahmāṇḍodbhavakāraṇe |

sthitidharmanibodhārthaṃ purāṇaṃ ca kariṣyasi ||

yajñakarmapracārārthaṃ vedam ekaṃ svayaṃbhuvaṃ |

vijñānānumanusmṛtya caturdvārikariṣyasi ||

tasmād vrataṃ ca saṃprāpya paśupāśavimocanaṃ |

śaṃkarājñānasaṃpanna īśvareṇeyam āpsyasi ||

evam uktas tadā vyāso muninā brahmasūnunā |

upasevya munīndran taṃ bhasmasaṃskāram āptavān ||

tatkṣaṇāc cāsya yogosau prādurbhūto mahāmuneḥ |

abhivādya guruṃ vyāso brahmasūnū mahātapāḥ ||

sarvvāyatanadīkṣārthaṃ vicacāra mahītalaṃ |

evaṃ sanatkumāras tu pṛṣṭo vyāsena dhīmatā ||

munīndraḥ kathayāmāsa purāṇaṃ śivasaṃbhavaṃ |

sarvvāgamasamāyuktaṃ manuntarajagatsthitiṃ ||

śivayogadharādhāvaṃ sarvvajñānārṇṇavaṃ mahat |

tasmād yūyam abhiprāpyaṃ vrataṃ pāśupataṃ dvijāṃ ||

abhyasya sakalaṃ yogam īśvareṇeyam āpsyatha |

imam āgamamadhyedya vyāsāsau muniruttamaḥ ||

vedānusmṛtisaṃbaddhāś ciṃtāś cakre mahādyutiḥ |

ato vinirgatā dharmāḥ yogavidyās tathaiva ca ||

purāṇaṃ prathaṃ prāha ādyaṃ nandīśvaro dvijaḥ |

sa sarvvavit samākhyāto ya imaṃ vetti sarvvataḥ ||

trivargga(!) prāpyate tena muktir etena jāyate |

āyuḥ pravarddhate tena sarvvam etena labhyate ||

kṛtsnasya jagato vidyā ādikarttā yathā haraḥ |

tathā sarvvapurāṇānāṃ purāṇoyaṃ paraḥ smṛtaḥ ||

adhīto yair ayaṃ viprais tatparaiś cāpi sevitaḥ |

mṛtyukālam anuprāpya na te śocaṃti janmanaḥ ||

śravaṇād devadevasya sāyojyaṃ dhāraṇād vibho |

sevanād yogasaṃsiddhir mokṣaṃ ca paramaṃ labhet ||

ādyaṃ puṇyam umāpate hi jagatāṃ stotrānuvādaṃ paraṃ

devyāś cāpi mahāprabhāvakathanaṃ sarvvāmacaivaḥ(!) tvitaṃ |

śrutvaivaṃ paramaṃ navāḥ svayaśas

prakṣāla vibudhaiḥ siddhai dvijaiḥ sevitaṃ |

śambhor arpita sarvvabhāvahṛdaye ye yeva yaṃ sevitaḥ

sarvvaṃ te jvālanārkkavahnivapuṣas tya

devasyānūcarāvaddūrga ṇavavāṇir mukta sarvvā śubhāḥ |

iti viditapadārthā devadevaprabhāve

bhavatu bhuvanabhatur devadevasya bhaktāḥ |

tata iha paramanuḥ prāpya yogaṃ śivākhyaṃ

paramaparamanantaṃ prapyate(!) devavāsaḥ || || (fols. 133v4–134v1)

Colophon

iti śrīśivapurāṇe sanatkumāravedavyāsasaṃvāde nandīśvarabhāṣite phalānukīrttanaṃ nāma śivapurāṇaṃ samāptam || 62 || || śubham || || (fol. 134v1–2)

Microfilm Details

Reel No. A 0277/02

Exposures 138

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 26-03-2010

Bibliography