A 277-2 Śivapurāṇa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 277/2
Title: Śivapurāṇa
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:
Reel No. A 277-2 Inventory No.: New
Title Śivapurāṇa
Author attributed to Vyāsa
Subject Purāṇa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 36.3 x 8.0 cm
Folios 134
Lines per Folio 7
Foliation figures in the middle of the right-hand margin on the verso
Illustrations
Place of Deposit NAK
Accession No. 1/929
Manuscript Features
Excerpts
Beginning
❖ oṃ namo nārāyaṇāya ||
prapadye devam īśānaṃ sarvvajñam aparājitaṃ |
sambhavaṃ sarvvabhūtānām anādiṃ sarvvatomukhaṃ ||
vedādau yaḥ suraḥ proktaḥ oṃkārākhyo maheśvaraḥ |
sṛjate sarvvabhūtānāṃ pañcamūrttiḥ sadāśivaḥ ||
sāṃkhyānāṃ paramaṃ yogaṃ vrataṃ pāśupatan tathā |
sarvvajñānasya karttāram ādidevam umāpatiṃ ||
sṛjate bhagavān devo mūrttitrayavikārajām |
rakṣaṇārthaṃ sajaṃtūnāṃ tridhātmānaṃ sṛjatyajaḥ || (fol. 1v1–3)
End
jñānaśaktyā smṛtiṃ prāpya brahmāṇḍodbhavakāraṇe |
sthitidharmanibodhārthaṃ purāṇaṃ ca kariṣyasi ||
yajñakarmapracārārthaṃ vedam ekaṃ svayaṃbhuvaṃ |
vijñānānumanusmṛtya caturdvārikariṣyasi ||
tasmād vrataṃ ca saṃprāpya paśupāśavimocanaṃ |
śaṃkarājñānasaṃpanna īśvareṇeyam āpsyasi ||
evam uktas tadā vyāso muninā brahmasūnunā |
upasevya munīndran taṃ bhasmasaṃskāram āptavān ||
tatkṣaṇāc cāsya yogosau prādurbhūto mahāmuneḥ |
abhivādya guruṃ vyāso brahmasūnū mahātapāḥ ||
sarvvāyatanadīkṣārthaṃ vicacāra mahītalaṃ |
evaṃ sanatkumāras tu pṛṣṭo vyāsena dhīmatā ||
munīndraḥ kathayāmāsa purāṇaṃ śivasaṃbhavaṃ |
sarvvāgamasamāyuktaṃ manuntarajagatsthitiṃ ||
śivayogadharādhāvaṃ sarvvajñānārṇṇavaṃ mahat |
tasmād yūyam abhiprāpyaṃ vrataṃ pāśupataṃ dvijāṃ ||
abhyasya sakalaṃ yogam īśvareṇeyam āpsyatha |
imam āgamamadhyedya vyāsāsau muniruttamaḥ ||
vedānusmṛtisaṃbaddhāś ciṃtāś cakre mahādyutiḥ |
ato vinirgatā dharmāḥ yogavidyās tathaiva ca ||
purāṇaṃ prathaṃ prāha ādyaṃ nandīśvaro dvijaḥ |
sa sarvvavit samākhyāto ya imaṃ vetti sarvvataḥ ||
trivargga(!) prāpyate tena muktir etena jāyate |
āyuḥ pravarddhate tena sarvvam etena labhyate ||
kṛtsnasya jagato vidyā ādikarttā yathā haraḥ |
tathā sarvvapurāṇānāṃ purāṇoyaṃ paraḥ smṛtaḥ ||
adhīto yair ayaṃ viprais tatparaiś cāpi sevitaḥ |
mṛtyukālam anuprāpya na te śocaṃti janmanaḥ ||
śravaṇād devadevasya sāyojyaṃ dhāraṇād vibho |
sevanād yogasaṃsiddhir mokṣaṃ ca paramaṃ labhet ||
ādyaṃ puṇyam umāpate hi jagatāṃ stotrānuvādaṃ paraṃ
devyāś cāpi mahāprabhāvakathanaṃ sarvvāmacaivaḥ(!) tvitaṃ |
śrutvaivaṃ paramaṃ navāḥ svayaśas
prakṣāla vibudhaiḥ siddhai dvijaiḥ sevitaṃ |
śambhor arpita sarvvabhāvahṛdaye ye yeva yaṃ sevitaḥ
sarvvaṃ te jvālanārkkavahnivapuṣas tya
devasyānūcarāvaddūrga ṇavavāṇir mukta sarvvā śubhāḥ |
iti viditapadārthā devadevaprabhāve
bhavatu bhuvanabhatur devadevasya bhaktāḥ |
tata iha paramanuḥ prāpya yogaṃ śivākhyaṃ
paramaparamanantaṃ prapyate(!) devavāsaḥ || || (fols. 133v4–134v1)
Colophon
iti śrīśivapurāṇe sanatkumāravedavyāsasaṃvāde nandīśvarabhāṣite phalānukīrttanaṃ nāma śivapurāṇaṃ samāptam || 62 || || śubham || || (fol. 134v1–2)
Microfilm Details
Reel No. A 0277/02
Exposures 138
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 26-03-2010
Bibliography